dbyar gyi dus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyar gyi dus
* saṃ. ghanāgamaḥ — dbyar gyi dus na 'bab chus rgya mtsho gang ba bzhin/ /phyi ma'i tshe la nges par bde ba rgyas par 'gyur// paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ jā.mā.166ka/192; jaladasamayaḥ — dbyar gyi dus su bab pa dang glog 'gyu ba ni mtshon cha 'debs pa 'dra jaladasamaye vidyudvisphuritaśastravikṣepeṣu jā.mā.118kha/137; prāvṛṭkālaḥ — ji ltar dbyar gyi dus na sprin/…/sa la mngon par 'bebs pa ltar// prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati ra.vi.124kha/104; vārṣyṛtuḥ — de ltar dbyar gyi dus su zla ba rgyu zhing nyi ma ldog par 'gyur ro// evaṃ vārṣyṛtuṃ candraḥ kramati, sūrya utkramati vi.pra.259ka/2.68;

{{#arraymap:dbyar gyi dus

|; |@@@ | | }}