dbyug pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyug pa can
* vi. daṇḍī — dper dbyug can bzhin rigs sogs kyi/ /bye brag rtogs pa med pa'i phyir/ /de ldan sbyor ba yod min pa// yathā daṇḍini jātyādervivekenānirūpaṇāt tadvatā yojanā nāsti pra.vā.124ka/2.146; yāṣṭīkaḥ mi.ko.45ka;
  • nā.
  1. daṇḍī, kaviḥ — dbyug pa can gyis byas pa'i snyan ngag me long las lam rnam par phye ba'i rnam par bcad pa ste dang po'o// daṇḍinaḥ kṛtau kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ kā.ā.341ka/3.188
  2. daṇḍaḥ, devaḥ — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ a. ko.135kha/1.3.31; daṇḍo'syāstīti daṇḍaḥ a.vi.1.
  3. 31; ratharakṣaṇārthamādityasya pārśve sthitadevatānāmāni a.pā.1.3.31; dra. dbyug gu can/

{{#arraymap:dbyug pa can

|; |@@@ | | }}