de'i 'og

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de'i 'og
otu atha — de'i 'og tu tshangs pa chen po des tshe dang ldan pa rta thul gyi lag nas bzung ste phyogs gcig tu 'dug go/ atha sa mahābrahmā āyuṣmantamaśvajitaṃ kare gṛhītvā ekānte'sthāt abhi.sphu.136kha/847; tataḥ — de'i 'og tu gcig bor nas gsum gyis so// tatastribhirekaṃ hitvā abhi.sphu.168ka/910; tataḥ param — mtshan ma med pa lhun gyis grub/ /zhing yang rnam par sbyong ba ste/ /de yi 'og tu sems can ni/ /smin par byed pa 'grub par 'gyur// animitte'pyanābhogaḥ kṣetrasya ca viśodhanā sattvapākasya niṣpattirjāyate ca tataḥ param sū.a.251kha/170; tataḥ paścāt — de'i 'og tu rjes su shes pa skye bas tataḥ paścādanya(jñāna)mutpādyate abhi.sphu.244ka/1044; tadanantaram — de yi 'og /tu nyer bstan pa/ /'di nyid kyis ni gsal (bsal )ba yin// tadanantaramuddiṣṭamanenaiva nirākṛtam ta.sa.28kha/304.

{{#arraymap:de'i 'og

|; |@@@ | | }}