de'i phyir

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de'i phyir
= de phyir ataḥ — de'i phyir de dag la mya ngan las 'das pa'i blor 'gyur mod kyi atasteṣāṃ tatra nirvāṇabuddhirbhavati la.a.128ka/74; de'i phyir 'di dang po'i rgyal srid ces bya bar grags so// ato'syādirājyaḥ ādirājya iti saṃjñā saṃvṛttā vi.va.122kha/1.11; ata eva — de'i phyir bshad pa ata evāha pra.a.13kha/15; de phyir gzhan don bsam pa bdag la med// ata eva na me parārthacintā bo.a.1ka/1.2; tasmāt — de'i phyir/ 'chad pa po yi byed pa'i yul/ /lhag par sgro btags pa yi phyir/ /don gang blo la rab gsal ba/ /de la sgra ni tshad ma nyid// tasmāt, vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate'dhyāropitaḥ prāmāṇyaṃ tatra śabdasya prra.a. 18kha/21; pra.vā.119kha/2.28; etasmāt kāraṇāt — des na de'i phyir ata etasmāt kāraṇāt la.a.99kha/46; tataḥ — de'i phyir 'di 'bras bu tha dad pa'i rjes su 'jug ste tato'sau kāryabhedamanuvartate ta.pa.154ka/761; tena — de'i phyir de bstan pa'i ched du sgra gcig gis brjod par mi bya'o zhe na tena tatprakāśanāyaikenāpi śabdeno(śabdena no)cyeran vā.nyā.329kha/33.

{{#arraymap:de'i phyir

|; |@@@ | | }}