de bas na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de bas na
ataḥ — de bas na lus tha dad du snang ba'i phyir de'i tshe 'di du ma nyid ga las yin te ato bhinnamūrttiḥ pratibhātīti tadā'syānekatā kutaḥ ta.pa.148ka/748; des na tshad mas brtags nas de la 'jug par rigs pa ma yin te ato na pramāṇena parīkṣya tataḥ pravṛttiryuktā ta.pa.211ka/892; ata eva — de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la ata evārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; tataḥ — de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no// tato'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā.ṭī.38ka/23; dag min des na de dag las/ /dag pa'i 'bras bu skye mi 'gyur// aviśuddhāstataḥ śuddhaṃ phalaṃ tebhyo na jāyate ta.sa.127kha/1096; tataśca — de bas na slob dpon gyis rab tu byed pa ci'i phyir byas/ nyan pa rnams kyang ci'i phyir nyan ces the tshom du gyur pa la bstan pa ni dgos pa yin no zhes brjod do// tataścācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam, śrotṛbhiśca kimarthaṃ śrūyata iti saṃśaye vyutpādanaṃ prayojanamityabhidhīyate nyā.ṭī.37ka/11; tata eva lo.ko.1126; tasmāt — de bas na phrad par mi nus pashes pa gzhan ni tshad ma ma yin no// tasmādaśakyaprāpaṇaṃ…apramāṇamanyajjñānam nyā.ṭī.38ka/23; des na lkog gyur don thams cad/ /khyad par du ni rtogs mi 'gyur// tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate pra.vā.120kha/2.61; tasmāttarhi — dge slong dag de bas na 'di ltar bslab par bya ste tasmāttarhi bhikṣava evaṃ śikṣitavyam a.śa.5ka/4; tena — de bas na don ni 'di yin te tenāyamarthaḥ *bo.pa.1; de bas na nyes pa med par yang 'gyur ro// tena syādapi nirdoṣaḥ pra.vṛ.323kha/73; etasmāt kāraṇāt ma.vyu.5397; iti — sgra rnams dngos su phyi rol gyi/ /don rtogs min te 'brel med phyir/ /des na brjod par 'dod pa ni/ /'di dag gis ni bstan par gsungs// sākṣācchabdā na bāhyārthapratibandhavivekataḥ gamayantīti ca proktaṃ vivakṣāsūcakāstvamī ta.sa.94ka/853; ityataḥ — thams cad mkhyen pa dang 'dra ba 'ga' zhig rtogs pa srid pa yang ma yin pas des na 'dra ba'i dngos po 'dzin pa med pa'i phyir mi 'jug go/ na ca sarvajñasadṛśaḥ kaścit pratītaḥ sambhavatītyataḥ sadṛśapadārthagrahaṇābhāvānna pravarttate ta.pa.273ka/1013; yena — khyed cag gis ci zhig byas na des na sems can dang ldan par gyur kiṃ yuṣmābhiḥ kṛtaṃ yenāpannasattvāḥ saṃvṛttāḥ vi.va.189ka/1.63; tat — des na don 'di yin te tadayamarthaḥ nyā.ṭī.39kha/34.

{{#arraymap:de bas na

|; |@@@ | | }}