de la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de la
tatra — de la gang 'di skad du zhes zer na tatra ya evaṃ vadet a.sā.133kha/76; de la ltos pa'i rigs pa ni theg pa gsum car la tshul bzhin yid la byed pa ste tatrāpekṣāyuktistṛṣvapi yāneṣu yoniśomanaskāraḥ sū.bhā. 245ka/161; tasmin — de la dmigs pa'i shes pa yang/ /rtog pa med pa nyid du nges// tasmin vṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam ta.sa.47kha/473; tasyām — de la yang ni sgra gzhan la/ /snang bar 'gyur bar mtshon ma yin// tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate ta.sa.99ka/877; tasmai — dang po'i sangs rgyas rdzu 'phrul che ldan spyod pa dag ste skyob pa de la phyag 'tshal lo// prāgbuddhasya maharddhikasya caritaṃ tasmai namastāyine vi.pra.222ka/2.1; tasya mi.ko.64kha; atra — de la bshad pa ni atrocyate pra.a.19ka/22; de la bshad pa ni atrāha pra.a.6kha/8; asya — de yan chad skad cig ma bzhi la ni de la shes pa re re 'phel bar shes par bya ste ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā abhi.bhā.52ka/1068.

{{#arraymap:de la

|; |@@@ | | }}