de las

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de las
tataḥ — gang zhig bsams te byar brtsams pa/ /de las gzhan du mi bsam ste// yad buddhvā kartumārabdhaṃ tato'nyanna vicintayet bo.a.12ka/5.43; tasmāt — de las kyang ni lha rnams kyi dkyil 'khor dag la rdul tshon rnam pa lnga ru 'gyur te tasmādapi pañcākāraṃ rajo maṇḍale devatānāṃ bhavati vi.pra.98kha/3.18; tasyām — 'dir bsnyen pa zhes pa ni dang por du ba la sogs pa'i mtshan ma sgom pa'o// bsnyen pa de la dang po'i rnal 'byor ni sems kyis du ba la sogs pa'i mtshan ma 'dzin pa'o// iha sevetyādidhūmādinimittabhāvanā, tasyāṃ sevāyāmādiyogo dhūmādinimittagrahaṇaṃ cittasya vi.pra.67kha/4. 120; ataḥ — de lta na de las dngos po med pa grub pa ma yin te evamapi nāto vastvabhāvasiddhiḥ ta.pa.280kha/1028.

{{#arraymap:de las

|; |@@@ | | }}