de lta bas na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de lta bas na
evaṃ sati — de lta bas na spyod pa pa de khyed cag la rim pa nyid tshig dang brjod pa nyid du thal bar 'gyur gyi evaṃ sati kramasyaiva padatvaṃ vācakatvaṃ bhavatāṃ mīmāṃsakānāṃ prasajyate ta.pa.156kha/766; tasmāt — de lta bas na de na gzugs med do// tasmānna tatra rūpam abhi.sphu.287kha/1132; tasmāttarhi — rigs kyi bu de lta bas na khyod kyis chos 'di dag nyid la rab tu don du gnyer ba dang 'dod pas gus pa mchog tu bskyed par bya ste tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca a.sā.432ka/243; itthaṃ ca — de lta bas na gang yod pa de ni skad cig pa kho na yin pas khyab pa grub bo// itthaṃ ca yat sat tat kṣaṇikameveti vyāptisiddhiḥ he. bi.247ka/63; iti — de lta bas na de ltar don tha dad par brjod pas ni zhes bya ba ni bsdu ba'i don yin no zhe'o// ityevaṃ pṛthagarthābhidhānāt samuccaye'yaṃ cakāra iti abhi.sphu.88ka/759; iti hi — dge slong dag de lta bas na iti hi bhikṣavaḥ vi.va.159kha/1.48.

{{#arraymap:de lta bas na

|; |@@@ | | }}