de ltar na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de ltar na
evam — de ltar na zhes bya ba ni bstan ma thag pa'i tshul gyis so// evamiti anantaroktakrameṇa nyā.ṭī. 72ka/188; de ltar na de srid du blo dang sgra dag gis yod pa'i tha snyad dam/ yod pa nyid tha dad pa dang tha dad pa ma yin pa'i tha snyad du mi 'gyur te evaṃ tāvad na buddhivyapadeśābhyāṃ sattāvyavahāraḥ, sattābhedābhedavyavahāro vā vā.nyā.330ka/37; evaṃ hi — de ltar na mig gis gzung bar bya ba yin pa'i phyir ro zhes bya ba la sogs pa yongs su spangs pa yin no// evaṃ hi cākṣuṣatvādi parihṛtaṃ bhavati he.bi.238kha/52; tadevam — de ltar na rang bzhin gyi gtan tshigs kyi sbyor ba rnam pa gsum du bstan te tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ nyā.ṭī. 64ka/160; ityevam — de ltar na ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no// ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; yadyevam ta.pa.; tathā ca — de ltar na 'gro yang rung mi 'gro yang rung/ ba lang ni ba lang gi sgrar grub pa bzhin no// tathā ca gacchatyagacchati ca gavi gośabdaḥ siddho bhavati nyā.ṭī.40ka/39; iti — de ltar na zhes bya ba ni gang gi phyir gyi don te iti śabdastasmādarthe nyā. ṭī.78kha/210; iti hi — de ltar na gzugs so zhes gnas par mi bya'o// iti hi rūpamiti na sthātavyam a.sā.31ka/18.

{{#arraymap:de ltar na

|; |@@@ | | }}