des pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
des pa
*vi. peśalaḥ — sems mnyen zhing sems des pa yin la ārdracittaśca bhavati peśalacittaḥ bo.bhū.5ka/4; byang chub sems dpa'des pa bodhisattvān…peśalān a.sā.346kha/195; ma.vyu.2361; surataḥ — gzhon nu ni des pa dang shin tu dul ba yin no// kumāraḥ surataḥ sudāntaḥ vi.va.198ka/1.71; ji ltar na des pa yin zhe na kathaṃ surato bhavati śrā.bhū.65kha/163; snigdhaḥ — ma ning 'dod ldanslong ba khengs pa mi bsrun des/ /bud med dag ces gtam nyid ci// klībaḥ kāmī…arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.145ka/14.71;
  • saṃ.
  1. sādhuḥ, sajjanaḥ— dge sbyong bram ze des pa dang/ /phongs pa legs par tshim byas na// śramaṇānbrāhmaṇānsādhūn tarpayitvā vanīpakān vi.va.201kha/1.76; sujanaḥ — des pa yongs su bsten pa sujanaparisevitā kā.vyū.202kha/260
  2. sukham — gzi brjid che yang bzod cing des pa'i ngang// tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.46kha/55
  3. = des pa nyid peśalatā — gtum po des par bgyis pa gang// krūrāḥ peśalatāṃ yātāḥ śa.bu.124; saumyatā — de la zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dangdes pa danggso sla ba zhes bya ba la sogs pa gsungs so// tatra katamā śamathākṣayatā ? yā cittasya śāntiḥ… saumyatā…supoṣatetyādi śi.sa.68kha/67; saumyam — snying rje dang des pa'i ngo bo nyid ni rab tu spangs pranaṣṭakāruṇyasaumyasvabhāvaḥ jā.mā.143ka/165; sauratyam — yan lag bcu po de dag dang ldan pa'i byang chub sems dpa' sdom pa'i tshul khrims la gnas pa 'di lta ste/ 'das pa'i 'dod pa rnams la mi lta ba dangdes pa dang'tsho ba rnam par dag pa'i phyir legs par gdams pa'i tshul khrims can yin no// ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṃvaraśīlavyavasthitaḥ susaṃvṛttaśīlī bhavati yadutātīteṣu kāmeṣu nirapekṣatayā…sauratyena…ājīvaviśuddhyayā ca bo.bhū.77kha/99; da.bhū.201kha/23; des shing 'grogs na bde ba saurabhya(? sauratya)sukhasaṃvāsanatayā abhi.sa.bhā.109kha/147; bhadratā — rang bzhin des shing prakṛtibhadratā jā.mā.207ka/241; dākṣiṇyam — rigs mthon po'i nang nas gtso bor gyur pa mkhas pa dang des pa dang dul bas brgyan pabzhin bzangs zhes bya ba ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ…sumukho nāma jā.mā.115kha/135; mādhuryam — grogs la bde zhing des pa'i bsam pa dang sākhilyamādhuryāśayatā ca da.bhū.201kha/23.

{{#arraymap:des pa

|; |@@@ | | }}