dga' bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' bo
* nā.
  1. nandaḥ i. mahāśrāvakaḥ — pratyekabuddhānāṃ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ… tadyathā — sthaviraśāriputraḥ… nandaḥ ma.mū.135ka/44 ii. devaputraḥ — īśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca la.vi.3kha/3 iii. nāgarājaḥ — daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni ga.vyū.384ka/92 iv. śākyakumāraḥ — dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya la.vi.78kha/106 v. nṛpaḥ — purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ babhūvuḥ a.ka.17.39 vi. gopālakaḥ — tena khalu samayena nando gopālako bhagavato nātidūre sthito'bhūt vi.va.147kha/1.36 vii. ācāryaḥ mi.ko.113ka
  2. (nā.) = dga' byed rāmaḥ, nṛpaḥ — mayi nirvṛte varṣaśate vyāso vai bhāratastathā pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158.

{{#arraymap:dga' bo

|; |@@@ | | }}