dga' byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' byed
= dga' bar byed pa/ dga' byed pa
  • kri. ramate — sarve ramante kuśalasthalīṣu a.ka.22.23; ramayati — dharmeṣu sasnehaṃ cittamabhimukhīkarotyupaśleṣayati ramayati śrā.bhū.160kha/409; prīṇayati — tataḥ prītiḥ sarvaṃ kāryaṃ(yaṃ) sadā prīṇayati sū.a.227kha/138; harṣayati — bhūtairguṇairharṣayati bo.bhū.111kha/143; mādyati — gang gis blo ldan dga' byed pa'o yena mādyanti dhīmantaḥ kā.ā.1. 51; spṛhayati śrā.bhū./47; prīyate — paśuśiśuṣu manuṣyaḥ prīyate a.ka.39. 51; harṣayet — nirnādayanta śabdena harṣayet sarvadehinaḥ sa.pu.48kha/86
  • saṃ.
  1. nā. nandakaḥ i. śrāvakaḥ — tatra bhagavānāyuṣmantaṃ nandakamidamavocat a.śa.128ka/118; ma.vyu.1042 ii. viṣṇukhaḍgaḥ — khaḍgo nandakaḥ kaustubho maṇiḥ a.ko.1.1.29.
  2. nā. nandikaḥ i. bhikṣuḥ — ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdham… āyuṣmatā ca nandikena la.vi.2ka/1 ii. sujātāyāḥ pitā — tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhitāyā ārocitam la.vi.131kha/195.
  3. nā. priyaṃkaraḥ i. rājā — atha rājā priyaṃkaro rājānamanantayaśasam… avocat śi.sa.142ka/136 ii. bodhisattvaḥ — yathoktamupāyakauśalyasūtre priyaṃkare bodhisattve śi.sa.94ka/94.
  4. nā. rāmaḥ i. rājā — na hi rāmabharatādaya idānīṃ na santītyatīte'pi kāle nābhūvanniti śakyamanumātum ta.pa.315kha/1098 ii. = stobs bzang balabhadraḥ a.ko.1.1.24.
  5. nā. nandaḥ, śreṣṭhīputraḥ — yasmādasya janmani sarvakulaṃ nanditaṃ tasmād bhavatu dārakasya nanda iti nāma a.śa.9kha/8.
  6. nā. nandanam i. indravanam — sūto mātalirnandanaṃ vanam a.ko.1.1.46 ii. nagaram — yāvatpunarapi dakṣiṇena pathā gacchan paśyati nandanaṃ nāma nagaram a.śa.101ka/91.
  7. nā. ratikarā, apsarasā — anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ tadyathā — tilottamā nāmāpsarasā… ratikarā nāmāpsarasā kā.vyū.201ka/259.
  8. pā. ratikaraḥ, samādhiviśeṣaḥ ma.vyu.545.
  9. pā. prītikarī, raśmiviśeṣaḥ — prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ śi.sa.179ka/178.
  10. = bdag po priyaḥ, patiḥ — dhavaḥ priyaḥ patirbhartā a.ko.2.6.35.
  11. = dbang po hṛṣīkam, indriyam mi.ko.13kha
  12. = chang madirā, surā mi.ko.39kha
  13. priyakaḥ i. = shing ka dam pa kadambavṛkṣaḥ — nīpapriyakakadambāstu halipriye a.ko.2.
  14. 42 ii. = pri yang gu priyaṅghuvṛkṣaḥ a.ko.2.4. 56 iii. pītasālakaḥ — pītasālake sarjakāsanabandhūkapuṣpapriyakajīvakāḥ a.ko.2.4.44
  15. = dur byid dkar po rocanī, śvetatrivṛtā mi.ko.59kha
  16. = sprin mudiraḥ, meghaḥ a.ko.1.3.7.
  • vi. prītikaraḥ, o karī — manojñaprītikarabhojanapānayānavastrālaṅkārādikāyapariṣkāram bo.bhū.195ka/262; dga' bar byed pa'i 'od zer prītikarī raśmiḥ śi.sa.179ka/178; ānandakāriṇī — 'gro kun dga' bar byed pa yitshig vāṇīṃ jagadānandakāriṇīm pra.vi.3.29; prītikaraṇaḥ — catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ rā.pa.232kha/126; saṃtuṣṭikaraḥ, o karī — snying dga' bar byed pa hṛdayasaṃtuṣṭikarī sū.a.183ka/78; nandanaḥ — dam pa dga' byed sannandanaḥ a.ka.108.12; āvarjanaḥ — ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt sū.a.196kha/97; vallabhaḥ — vallabho'bhūt prajānām a.ka.3.7; rañjikaḥ — kalā rañjikatvāt sū.a.182kha/78; nandiḥ — lha min dga' byed bcom pa na/ sgra yis mtho ris 'khrugs par gyur divaṃ dudāva nādena dāne dānavanandinaḥ kā.ā.3.93; vinodinī — śokarujāṃ śāntyai sadā cetovinodinīm a.ka.31.25; premaṇī — yāsau vāgājñāpanī vijñāpanī… premaṇī la.vi.141ka/208; ramaṇīyaḥ — tathāgatādhyuṣitā sā bhūmī ramaṇīyā kā.vyū.219ka/280.

{{#arraymap:dga' byed

|; |@@@ | | }}