dga' ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' ldan
= dga' ba dang ldan pa/ dga' bar ldan pa
  • nā.
  1. tuṣitāḥ (tuṣā tuṣṭyā itāḥ, tuṣo vā vidyante eṣāmiti tuṣitāḥ abhi.sphu./380), devanikāyaḥ — ṣaḍ devanikāyāḥ, tadyathā — cāturmahārājikāḥ, trayastriṃśāḥ, yāmāḥ, tuṣitāḥ, nirmāṇaratayaḥ, paranirmitavaśavarttinaśca ityeṣa kāmadhātuḥ abhi.bhā./380; bodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate bo.bhū.143ka/184
  2. rativyūhā, rājadhānī — jambudvīpe rativyūhāyāṃ rājadhānyām ga.vyū.197ka/278
  3. rāmaḥ, ācāryaḥ — btsun pa dga' ldan bhadantarāmaḥ abhi.sphu.219ka/998.
  • vi. spṛhāvān — bodhau spṛhāvān khalu bodhisattvaḥ sū.a.248ka/165; dhṛtimān — sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ… dhṛtimāṃśca bhavati da.bhū.214ka/28; muditāsahagatam — sa maitrīsahagatena cittena… karuṇāsahagatena cittena muditāsahagatena cittena upekṣāsahagatena cittena viharati da.bhū.198kha/21; priyānvitaḥ — abudhā viparītadarśanāścapalāḥ sāhasikāḥ priyānvitāḥ… śaṭhāśca ye vi.va.127ka/1.16; ānanditaḥ — puruṣaḥ strīkamale bodhicittam ānanditaṃ kṣipet vi.pra.75ka/4.142; sānandaḥ — jinaṃ vilokya sānandaścakre tatpādavandanam a.ka.40.181; hṛṣṭaḥ — hṛṣṭaḥ sundarīdarśanotsukaḥ a.ka.10.67; ramamāṇaḥ — tāsāṃ madhye varākāraṃ ramamāṇaṃ vyalokayat a.ka.19.41; āmodinī — rgyud mang sgra yis dga' ldan pa vīṇāsvanāmodinī a.ka.66.87.

{{#arraymap:dga' ldan

|; |@@@ | | }}