dgra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgra
= dgra bo
  1. śatruḥ — śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt a.ka.68.87; ariḥ — kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.5.23; ripuḥ — bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama bo.a.6.107; arātiḥ — prajajvāla pratāpāgniryasyārātitamaḥpradaḥ a.ka.68.10; vairiḥ (vairī)— rnam pa kun tu nyon mongs pa'i/ dgra la 'dud par mi bya'o na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām bo.a.4.44; pratyarthī — bodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena… cetasā… upakarāṃ vācamudīrayati bo.bhū.116ka/149; pratyarthikaḥ — bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasanniveśasya jā.mā.262/152; sapatnaḥ — asim ādāya… tamṛṣivaraṃ sapatnavadabhijagāma jā.mā.333/194; pratyanīkaḥ — parasparapratyanīkabhūtāni sādhanadūṣaṇāni ta.pa.263kha/996; dviṭ — khyod kyi dgra yi rdzing nyid du tvaddviṣāṃ dīrghikāsveva kā.ā.2.154; dviṣat — dgra yi rigs ni nyams par byas dhvastañca dviṣatāṃ kulam kā.ā.2.323; dviṣaḥ; vidviṣaḥ — jitvāhave vidviṣataḥ sadarpān gātreṣvalaṅkāravadudvahanti vīrā yathā vikramacihnaśobhām jā.mā.321/187; dveṣī — vijitānnabhavadveṣigurupādahato janaḥ kā.ā.3.120; śātravaḥ — jitvā dṛptau śātravamukhyāviva saṃkhye jā.mā.344/200; ahitaḥ — rkang thang shing rta glang po dang/ rta dang bral ba khyod kyi dgra padātirathanāgāśvarahitairahitaistava kā.ā.3.7; amitram — rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānām bo.bhū.5ka/3; pratidvandvaḥ — sāṃkhyayogajñānādibhiḥ mokṣaprāptidarśanānmārgapratidvandvabhūtaṃ śīlavratopādānam abhi.sphu.129ka/833
  2. = khon vairam — vairaṃ hi kṣamayaiva yātyupaśamaṃ vaireṇa tadvardhate a.ka.68.87; khon med par byas na dgra zhi bar 'gyur ba'i dpe avaireṇa vairapraśamananidarśanam jā.mā.297/173.

{{#arraymap:dgra

|; |@@@ | | }}