dka' ba spyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dka' ba spyad pa
= dka' spyad
  • vi. duṣkaram — dka' spyad las duṣkaraṃ karma śa.bu.20; sū.a.152kha/37;
  • saṃ.
  1. duṣkarakāritvam — mjug tu'ang khyod kyis shin tu ni/ dka' spyad yal bar ma dor ro atiduṣkarakāritvamante'pi na vimuktavān śa.bu.144;
  • pā. duṣkaracaryā, dvādaśasu buddhakṛtyeṣvekam — tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya śi.sa.160ka/153; duṣkarakriyā — bcom ldan 'das kyis lo drug ni dka' ba spyad par gyur pa ci varṣāṇi ṣaḍ bhagavataḥ kimabhūdduṣkarakriyā a.ka.50.28.

{{#arraymap:dka' ba spyad pa

|; |@@@ | | }}