dma' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dma' ba
* kri. avanamati — mtha' dma' na dbus mtho antādavanamati madhyādunnamati ma.vyu.3028 (54ka); shar phyogs dma' na nub phyogs mtho pūrvā digavanamati paścimā digunnamati ma.vyu.3020 (53kha);
  • vi.
  1. (mtho ba ityasya vipa.) nataḥ — rked pa phra zhing ro smad sbom/ /mchu dmar mig ni dkar ba min/ /lte ba dma' zhing nu ma mtho/ /bud med lus kyis su ma bcom// tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam kā.ā.333ka/2.333; avanataḥ — avāgre'vanatānatam a.ko.211ka/3.1. 70; adho namatīti avanatam a.vi.3.1.70; sannataḥ — de yi sa bon lci bas lhung gyur pa/ /lha yis bskyed las rdo steng dma' bar chags// tasya srutaṃ prasravaṇena vīryaṃ daivodayādaśmani sannatāgre a.ka.118kha/65. 17; nimnaḥ — mgo yi yan lag dma' ba dang// śiraso'vayavā nimnā ta.pa.323ka/361; rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang/ /dma' zhing mi gtsang tshogs dang phyag dar khrod kyis gang bar yang// atyunnateṣu śikhareṣu kulācalānāṃ nimneṣu cāśucicayāvakarotkareṣu a.ka.266ka/98.1; nīcaḥ — stan ches dma' ba nīcataramāsanam a.śa.48ka/41; adharaḥ mi. ko.75kha
  2. = dman pa hīnaḥ — yang na na tshod dang yon tan dag gis dma' ba hīnaṃ vā punarvayasā guṇaiśca bo.bhū.135ka/174; theg pa dma' ba hīnayānam ga.vyū. 160ka/243; nihīnaḥ — don mi dma' ba dang anihā (?hī)nārthasya ga.vyū.268kha/347; nīcaḥ — mi khom 'gro ba rnams dang dbul po dang/ /dma' ba'i rigs su skye dang gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa. 243ka/141; dīnaḥ — dma' ba rnams ni dbugs 'byin dīnānāśvasayati ga.vyū.23ka/120; nyūnaḥ — de dag thams cad ni ye shes 'di nyid la brten nas/ dma' ba dang khyad par can gzhan las ma yin no// sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā bo.bhū.24ka/29; avakaṭaḥ mi.ko.84kha; avakuṭāraḥ mi.ko.84kha;
  • avya. nyak mi.ko.17kha;
  • saṃ.
  1. natiḥ — srang dma' ba'i khyad par 'dzin pa med pa'i phyir ro// tulānativiśeṣāgrahaṇāt pra.a.197kha/553
  2. = dma' ba nyid nīcatvam—rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//… mtho ba'i phyir ram dma' ba'i phyir ram na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nīcatvāya vā uccatvāya vā su.pa.47ka/24;
  • pā.
  1. avanatam, rūpāyatanabhedaḥ — yang gzugs kyi skye mched de nyid/ rnam pa nyi shu zhes bya ste// 'di lta ste/ sngon podma' ba dangmun pa'o// tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…avanatam…andhakāramiti abhi.bhā.30ka/32
  2. = dma' bar 'don pa/

{{#arraymap:dma' ba

|; |@@@ | | }}