dman pa nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dman pa nyid
hīnatvam — dman pa nyid dang khyad par du 'phags pa nyid do// 'di gnyis ni ltos pa can du yod pas gnyi gar mgo gcig tu lung bstan par bya ba yin te hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākartavyam abhi.sphu.110kha/798; mandatvam—snying rje dman pa nyid phyir yang/ /gnas pa'i 'bad rtsol chen po med// mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān pra.a.130ka/139; kuśīdatvam—da ni 'jig rten gsum na zhes pa la sogs pas dbang phyug la sogs pa rnams dman pa nyid du gsungs te idānīmīśvarādīnāṃ kuśīdatvamucyate trailokya ityādinā vi.pra.265kha/2.78; jaḍatvam—slob ma'i dad pa dman pa nyid kyi phyir śiṣyasya śraddhājaḍatvāt vi.pra.137ka/1, pṛ.35.

{{#arraymap:dman pa nyid

|; |@@@ | | }}