dmigs pa'i rig byar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmigs pa'i rig byar gyur pa
* vi. upalabdhilakṣaṇaprāptaḥ, dṛśyaḥ — de la mi dmigs pa ni dper na phyogs kyi bye brag 'ga' zhig na bum pa med de/ dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro// tatrānupalabdhiryathā—na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ nyā.bi.232ka/101; dgag pa ni dmigs pa'i rig byar gyur pa'i mi dmigs pas ji lta bar bsgrub par bya'i gzhan gyis ma yin no// pratiṣedhamapyupalabdhilakṣaṇaprāptānupalabdhireva sādhayati nānyā yathā vā.ṭī.53kha/6; de'i phyir dmigs pa'i rig byar gyur pa'i mi dmigs pas med pa'i tha snyad sgrub par byed pa yin no zhes bya ba 'di gnas so// tasmādupalabdhilakṣaṇaprāptānupalabdhirevābhāvavyavahārasādhanīti sthitametat vā.ṭī.67ka/21;

{{#arraymap:dmigs pa'i rig byar gyur pa

|; |@@@ | | }}