dmigs pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmigs pa yin
kri. upalabhate — 'ga' zhig ni 'di na 'dug pa nyid dus gcig gi tshe kho nar bdag nyid yul gzhan na gnas par rmi lam du dmigs pa yin no// kaścidihastha ekadaiva deśāntarasthamātmānamupalabhate svapne pra.a.82ka/90; avalambate — bum pa'i zhig nas med pa zhes bya ba de lta bu thams cad med pa'i shes pa dngos po khyad par can nyid la med pa dmigs pa yin te ghaṭasya pradhvaṃsābhāvaḥ ityevaṃ sarvatrābhāvapratyayo vastūpādhikānevābhāvānavalambate ta.pa.298ka/309; upalabdhirbhavati—chos gang dag yod pa de dag ni bar chad byed pa med na mngon sum du dmigs pa yin te ye hi dharmāḥ santi teṣāṃ pratyakṣamupalabdhirbhavatyasatyantarāye abhi.bhā.82ka/1190.

{{#arraymap:dmigs pa yin

|; |@@@ | | }}