dmigs par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dmigs par 'gyur
* kri.
  1. upalabhate — bcom ldan 'das gang la la zhig gis yang dag par dmigs na ni/ mtha' yang des dmigs par 'gyur te/ de ni gnyis kyis spyod pa'o// yo hi kaścidbhagavanbhūtamupalabhate, koṭimapi sa tasyopalabhate, dvaye cāsau carati śi.sa.143kha/137; labhyate — blo ni ma rtogs 'di las kyang/ /yul gyi nyams myong dmigs par 'gyur// viṣayānubhavo'pyasmādajñātādeva labhyate ta.sa.106ka/930; upalabhyate — gang gi tshe gsal bar byed pa rnams kyis tshad ma'i rang gi ngo bo gsal bar byas pa/ de'i tshe de dmigs par 'gyur gyi yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate, tadā tadupalabhyate ta.pa.218kha/907; pralabhyate—kun tu brtags la gnas bcas te/ /gzhan gyi dbang ni dmigs par 'gyur// parikalpitaṃ samāśritya paratantraṃ pralabhyate la.a.170kha/127; avalambate — gal te sel ba ma gtogs par/ /sgra dang rtags dag 'jug rigs min/ /de bzhin shes pa po'i blo yang/ /dngos po la ni dmigs par 'gyur// yadyapyapohanirmukte na vṛttiḥ śabdaliṅgayoḥ yuktā tathāpi bodhastu jñātuṃ vastvavalambate ta.sa.35kha/373
  2. upalapsyate—dmigs su mi rung ba'i chos dang chos ma yin pa gang las dmigs par 'gyur kuto'nupalabhyau dharmādharmāvupalapsyataḥ ta.pa.166kha/52; ālambanaṃ bhaviṣyati—'o na ni chos shes pa gzugs dang gzugs med pa'i gnyen po yin pa nyid kyi phyir lam la dmigs pa de'i sa pa rnams kyi dmigs par 'gyur ro zhe na dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāt tadbhūmikānāṃ mārgālambanānāmālambanaṃ bhaviṣyati abhi.bhā.234kha/790
  3. upalabhyeta—rtag dmigs 'gyur upalabhyeta …sadā ta.sa.95kha/842; rigs mi mthun pa gsal ba tha dad pa'i bar thams cad du yang dmigs par 'gyur te sarvatraiva vijātīye'pi vyaktibhede'ntarāle copalabhyeran ta.pa.304kha/322; upalambhanaṃ syāt — de phyir de yi ngo bo dang/ /'bras bu rtag tu dmigs par 'gyur// tasmāt tadrūpakāryāṇāṃ nityaṃ syādupalambhanam ta.sa.103ka/907;

{{#arraymap:dmigs par 'gyur

|; |@@@ | | }}