don dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
don dang ldan pa
*vi. arthavān — sngar brda'i dus su mthong ba gang yin pa de nyid don dang ldan pa nyid yin te yaḥ prāk saṅketakāle dṛṣṭaḥ so'rthavāneva ta.pa.151kha/755; shes kun don ldan phyir zhe na// sarvajñānārthavattvāccet pra.vā.26ka/2.15; arthavatī — mig la sogs pa'i blo 'dod pa/ /de nyid don ldan gang gis 'dod// saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā pra.vā.26ka/2.17; arthasaṃhitam — don dang ldan pa'i tshig tu smra ste/ don dang mi ldan pa ma yin arthasaṃhitāmeva vācaṃ bhāṣate, nānarthasaṃhitām a.sā.285kha/161; arthopasaṃhitam — 'jig rten pa rnams kyi bzo dang las kyi gnas don dang ldan pa sems can rnams la phan pa rnams dang laukikānāṃ śilpakarmasthānānāmarthopasaṃhitānāṃ sattvānugrāhakāṇām bo.bhū.112kha/145; sārthakaḥ — don med pa'i dus na rig byed nye bar ston pa ci ltar don dang ldan pa yin arthasyābhāvakāle vedopadeśaḥ kathaṃ sārthakaḥ pra.a.10ka/12;

{{#arraymap:don dang ldan pa

|; |@@@ | | }}