don med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
don med
*vi. nirarthakaḥ — dngos po'i ming yang de min te/ /don med pa yang ming ma yin// na ca bhāvasya nāmedaṃ na ca nāma nirarthakam la.a.180kha/146; nirarthikā — de lta bas na rnal 'byor can rnams kyi bsgom pa don med par mi 'gyur tasmānna nirarthikā yogināṃ bhāvanā bhavati sū.bhā.181ka/76; vyarthaḥ — de lta na yang sgrub don med// tathāpi sādhanaṃ vyartham ta.sa.13ka/149; vyarthakaḥ — de ltar na ni nges par sbyor ba don med do zhe na vyarthako niyogastathā cet pra.a.7ka/8; vyarthikā — lkog la mngon sum 'jug min te/ /'jug na rjes dpag don med yin// na pratyakṣaṃ parokṣe'sti vṛttau vā vyarthikānumā pra.a.157ka/171; anarthikā — don med gtam kathāṃ anarthikām vi.va.127ka/1.16; apārthikā — gal te ma thos par yang sgom 'jug 'gyur na bstan pa don med 'gyur// aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā sū.a.181ka/76; aphalaḥ — des na mtho ris thar pa yi/ /'brel ba'i brtson pa 'di don med// svargāpavargasaṃsargayatno'yamaphalastataḥ ta. sa.67ka/629; niṣphalaḥ — don med g.yeng bar lta ba ni/ /nam yang bdag gis mi bya ste// niṣphalā netravikṣepā na kartavyāḥ kadācana bo.a.11kha/5.35; viphalaḥ — de dag kyang de las byung na/ /sgrub pa brjod pa don med do// teṣāmapi tadudbhūtau viphalā sādhanābhidhā ta.sa.5ka/71; moghaḥ — slong ba 'di ni don med ma 'gyur zhing// yācñākleśo mā ca bhūdasya moghaḥ jā.mā.11kha/11; vandhyaḥ — phal cher don med pa ni mos pas spyod pa'i sa la'o// prāyeṇa vandhyo'dhimukticaryābhūmau sū.bhā. 210kha/114; klībaḥ — de lta bas na mtshan nyid gsum pa can gyi gtan tshigs ni don med pa ste nus pa med pa yin no// tasmāt klībāḥ asa(śa)ktāḥ trilakṣaṇā hetavaḥ ta.pa.24kha/495;
  1. anarthaḥ — don med rtogs dang don dam rtogs pa dang// anarthabodhāt paramārthabodhāt sū.a.249kha/167
  2. = don med nyid vyarthatā — 'dod chags la sogs gnyen po ni/ /bsten (bstan )pa don med kho nar 'gyur// rāgādipratipakṣasya deśanāvyarthatā bhavet pra.a.30ka/34; anarthakatā — 'di yang don med ma yin te na cānarthakatā tasya ta.pa.164ka/783; anarthakyam — don med nye bar bstan pa'i phyir// anarthakyopadarśanāt kā.ā.327ka/2. 147; ānarthakyam — 'o na de lta na 'di don med par 'gyur ro zhe na yadyevam, ānarthakyaṃ tarhi prāptamasya ta.pa.164ka/783; nairarthakyam — bsod nams byed pa'i 'bad pa don med par mthong ba'i phyir ro// puṇyakriyāyā nairarthakyadarśanāt abhi.sphu.137ka/849; vaiyarthyam — bsod nams dang ye shes kyi tshogs don med par yang 'gyur ro// puṇyajñānasaṃbhāravaiyarthyaṃ ca syāt sū.bhā.161ka/50; abhi.bhā.65kha/1127; apārthyam — skad cig ma nyid med na de don med par 'gyur te/ de kho na bzhin du gnas pa'i phyir ro// tasyāpārthyaṃ syādantareṇa kṣaṇikatvam, tathaivāvasthitatvāt sū.bhā.234ka/146;

{{#arraymap:don med

|; |@@@ | | }}