dor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dor
kri. ('dor ba ityasyāḥ bhūta., bhavi., vidhau)
  1. (bhavi.) chorayiṣyāmi ma.vyu.8687
  2. (vidhau) = dor cig jahatu — de'i tshe khyed cag gis rig byed la rtag par re ba dor cig tadā jahatu bhavanto vede nityatāśām ta.pa.167ka/789; tyajyatām — des na skyes bus ma byas la/ /bden par re ba 'di dor cig/ tataścāpauruṣeyeṣu satyāśā tyajyatāmiyam ta.sa.102ka/898; utsṛjet — don med sa rko rtswa gcod dang/ /sa ris 'bri sogs byed gyur na/…de yi mod la dor// mṛnmardanatṛṇacchedarekhādyaphalamāgatam …tatkṣaṇamutsṛjet bo.a.12ka/5.46; kṣepayet — de dag dkyil 'khor nyid du dor kṣepayed maṇḍale tu tam sa.du.191/190; chorayet — des phyag dar mi dor ro// nānena saṅkāraṃ chorayet vi.sū.7ka/7; visarjayet — so shing dben par dor ro// visarjayet dantakāṣṭhaṃ praticchannam vi.sū.9ka/9;
  • saṃ. yugmam — strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam a.ko.2.5.38;
  • = dor ba/

{{#arraymap:dor

|; |@@@ | | }}