dpal ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpal ldan
* vi. śrīmān — nam gru las skye dpal dang ldan/ /'thab la dga' zhing 'jigs pa med// revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ ma.mū.194ka/205; nad med rnams la kha zas med/ /dpal ldan rnams ni nad dang 'grogs// svasthānāmaśanaṃ nāsti śrīmatāṃ rogasaṅgatiḥ a.ka.205kha/85.17; gangs ri dpal dang ldan pa'i khrodzhig na śrīmati himavatkukṣau jā.mā.99kha/182;
  • saṃ.
  1. śrīḥ i. śobhā — rtsa ba gsum po 'di la dge ba'i shing/ /'bras bu dam pa'i dpal ldan ma lus gnas// mūlatraye'smin kuśaladrumasya vasatyaśeṣākhilasatphalaśrīḥ a.ka.302ka/39.54 ii. sammānasūcakaśabdaḥ — dpal ldan dga' ba'i lha śrīharṣadevaḥ nā.nā.225ka/4; śrīmān — dpal ldan mya ngan med śrīmānaśokaḥ a.ka.163kha/73.2; dpal ldan nag po chen po'i sgrub thabs śrīmanmahākālasādhanam ka.ta. 3541
  2. a ru ra śreyasī, harītakī — abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā harītakī haimavatī recakī śreyasī śivā a.ko.158ka/2.4.59; śreyaḥ karotīti śreyasī a.vi.2.4.59
  3. śrīmān, vṛkṣaviśeṣaḥ — tilakaḥ kṣurakaḥ śrīmān a.ko.157ka/2.4.40; śrīḥ śobhā'syāstīti śrīmān a.vi.2.4.40;
  • nā.
  1. śreyasaḥ i. buddhaḥ — lag bzang dangdpal ldan dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ…śreyasi(?saḥ)…śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 ii. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangdpal ldan dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…śreyasaḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma. mū.99ka/9
  2. śreyasakaḥ, śrāvakācāryaḥ — nyan thos kyi dge 'dun chen po'di lta ste/'od srung chen po'i bu dangdpal ldan dang mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…śreyasakaḥ ma.mū.99kha/9
  3. śrī:, bodhivṛkṣadevatā — (byang chub kyi ) shing gi lha mo brgyad la 'di lta ste/ dpal ldan dang 'phel mo dangldan ma ste aṣṭau bodhivṛkṣadevatāḥ tadyathā—śrīḥ, vṛddhiḥ…samaṅginī ca la.vi.161ka/242
  4. ketumān, parvataḥ — kye rgyal ba'i sras 'di lta ste dper na/ ri'i rgyal po dpal dang ldan pa ni tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ da.bhū.277ka/66; dra. dpal chen/
  5. śreyasī, nakṣatram — 'di lta ste/ tha skar dangdpal ldan dangde ltar rgyu skar gyi rgyal po de dag tadyathā—aśvinī…śreyasī…ityete nakṣatrarājñaḥ ma.mū.104kha/13.

{{#arraymap:dpal ldan

|; |@@@ | | }}