dpyad zin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpyad zin
bhū.kā.kṛ. vicāritaḥ — gzhan yang tshad ma rnam par gtan la dbab par dpyad zin to// ityetacca vicāritaṃ pramāṇaviniścaye he.bi.250ka/66; carcitaḥ — khyad par bogs dbyung du med pa de ni 'ga' zhig la yang ltos pa ma yin no zhes lan brgyar dpyad zin to// na cāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam ta.pa.199ka/864; cintitaḥ — ji ltar de dag la yod pa ma yin no zhes de dag dpyad zin to// cintitametat yathā teṣu na sambhavatīti pra.vṛ.307ka/53; upapāditaḥ — rtag pa'i ngag ni yod pa na/ /gsal byed rigs min dpyad zin te// nityā satī na vāg yuktā dyotiketyupapāditam ta.sa.99kha/883; nirloṭhitaḥ — zhes phal cher dpyad zin pa'i phyir ro// iti nirloṭhitaprāyatvāt ta.pa.93ka/639.

{{#arraymap:dpyad zin

|; |@@@ | | }}