drang don

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
drang don
pā.
  1. neyārthaḥ — dam chos phongs pas bsgribs pa'i bdag phyir drang don de nyid 'dzin pa'i phyir// saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt ra.vi.128kha/118; gsung rab thams cad la drang ba dang nges pa'i don du rnam par gzhag pa yin pa'i phyir ro// sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt bo.pa.57ka/19
  2. arthavādaḥ — don gzhan gyi sgra don gzhan brjod pas na drang don zhes bya'o// anyārtho hi śabdo'nyamarthaṃ vadatīti kṛtvā'rthavāda ucyate ta.pa.270kha/1010; ji ltar sngags dag la drang don du bstan pa de bzhin du de lta bu byung ba la sogs pa la yang tshangs pa la sogs pa'i thams cad mkhyen pa nyid drang don du rtogs par bya'o// yathā mantreṣvarthavādanirdeśo bhavati, tathetihāsādiṣvapi brahmādeḥ sarvajñatvamarthavādād boddhavyam ta.pa.270kha/1009; ta.pa.268kha/1006.

{{#arraymap:drang don

|; |@@@ | | }}