drang srong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
drang srong
# ṛṣiḥ, satyavratī — ṛṣayaḥ satyavacasaḥ a.ko.2.7.43; ṛṣati tapasa iti ṛṣiḥ ṛṣī gatau a.vi.2.7.43; drang srong dang bcas pa dang skyes pa dang bud med kyi tshogs rnams kyis sarṣinaranārīgaṇāḥ a.sā.390ka/221; muniḥ — 'di ni mthong bar gyur pa tsam gyis kyang/ /drang srong rnams la'ang dngos grub gegs 'gyur na// iyaṃ hi saṃdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam jā.mā.73kha/85
  1. ṛṣayaḥ — drang srong ni skar ma bdun no// ṛṣayaḥ sapta tārakāḥ vi.pra. 156ka/132 *3. = khyu mchog ṛṣabhaḥ, svarabhedaḥ — drug ldan drang srong sa 'dzin dang/ /lnga pa la sogs rab dbye bas// ṣaḍjarṣabhagāndhārapañcamādiprabhedataḥ ta.sa.90ka/817; dra. drang srong ba/

{{#arraymap:drang srong

|; |@@@ | | }}