dri

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dri
# = dri ma gandhaḥ — sgog pa'i dri ni dang po nyid/ /de nas yang ni bya rgod dri// laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ he.ta.20ka/64; de'i mi'i dri bshal ba lags so// tasyāḥ sa manuṣyagandho naśyati vi.va.217ka/1.94; āmodaḥ — me tog la sogs pa'i dri snom pa kusumāmodaṃ jighrati ta.pa.7kha/460; surabhiḥ — sa hA ka ra smin pa'i dri bas kyang paripakvasahakāraphalasurabhitareṇa ca jā.mā.159ka/183; parimalaḥ — longs spyod rtse dga' dag gi dri yi tshogs kyis dbang po thams cad yongs su drangs gyur pa// saṃbhogalīlāparimalapaṭalākṛṣṭasarvendriyāṇām a.ka.117ka/65.1
  1. gandhaḥ — lha gzhan dag la me tog gam bdug pa'am dri'ammar me dag sbyin par mi sems na cānyebhyo devebhyaḥ puṣpaṃ vā dhūpaṃ vā gandhaṃ vā… dīpaṃ vā dātavyaṃ manyate a.sā.286ka/161
  2. malaḥ, kiṭṭā — malo'strī pāpaviṭkiṭṭā a.ko.3.3.197; dra. dri ma/
  3. = dri ba/
  • pā. gandhaḥ
  1. ekādaśavidharūpaskandhāntargatarūpaskandhaviśeṣaḥ — don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañcaviṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā. 29kha/30
  2. viṣayabhedaḥ — gzugs sgra de bzhin dri dang ni/ /ro dang de bzhin reg bya dang/ /chos kyi khams kyi rang bzhin nyid/ /'di rnams yul ni drug tu brjod// rūpaśabdastathā gandho rasasparśastathaiva ca dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ he.ta.18ka/56
  3. mahābhūtaviśeṣaḥ — gzugs dang ro dang dri dang sgra dang reg pa ste/ 'byung ba chen po ni lnga yin no// rūpaśabdagandharasasparśāḥ pañcamahābhūtāni pra.a.47kha/54;

{{#arraymap:dri

|; |@@@ | | }}