drung du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
drung du
samīpam—khyod kyi drung du 'ongs so// tvat samīpamupāgataḥ jā.mā.12ka/12; sakāśam — gdul ba'i drung du gshegs nas upetya vineyasakāśam sū.bhā. 257kha/177; antike — 'jam pa'i dbyangs kyi drung du mañjughoṣasya antike ma.mū.272kha/427; mūle — ljon shing drung du gnas bcas te// sthitvā vṛkṣamūle bo. a.24kha/8.27; sannidhau — bla ma'i drung du mchil lham bgo ba bsten par mi bya'o// na mānyasya sannidhāvupānatpravṛttiṃ bhajeta vi.sū.74kha/91;

{{#arraymap:drung du

|; |@@@ | | }}