dub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dub pa
*saṃ.
  1. klamaḥ — mngon par brtson pas dub pa abhiyogaklamaḥ bo.bhū.104ka/132; klamathaḥ — kha na ma tho ba med pa'i yongs su spyad pa rjes su gnang ba'i sgo nas bdag nyid dub pa la sbyor ba'i mtha'o// anavadyaparibhogānujñānata ātmaklamathānuyogāntasya sū.bhā.164ka/55; khedaḥ — kun dga' bo dub par ma byed cig mā khedamānandāpatsyase vi.va.168kha/1.58; brgyal dang dub dang 'chol sogs pa'i/ /de yi 'bras bu nges bskyed na/ /de'i bdag nyid du rtogs 'gyur te// mūrcchāsveda(kheda)pralāpāditatphalotpattiniścaye tādātmyaṃ gamyate ta.sa.103kha/910; mardaḥ — yongs su ngal ba'i gnas ngan len ni ha cang 'gro ba las gyur pa'i lus dub pa'o// pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ abhi.sa.bhā.67ka/92
  2. śramaḥ — lam ring gis dub bde med des/ /mthong nas de yis rab bsams pa// sācintayattamālokya dūrādhvaśramaniḥsukham a.ka.214kha/88.7; pariśramaḥ — de ltar na rtogs pa po'i brgyud pas dub pa yongs su spangs pa yin te evaṃ hi pratipattiparamparāpariśramaḥ parihṛto bhavati vā.nyā.347ka/101; bo.a.26kha/8.82; āyāsaḥ — ma bstan pa nyid bla ste/ bdag nyid dub pas ci bya avacanameva varaṃ kimāyāsena pra.a.173kha/525;

{{#arraymap:dub pa

|; |@@@ | | }}