dug sel

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dug sel
# viṣāpagamaḥ — dug sel 'byor pa zhes bya ba ni dug sel ba la 'byor pa ste/ nus pa'i mthu yod pa zhes bya ba'i tha tshig go/ viṣāpagamabhūtyādīti viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; viṣanirvahaṇam — dug sel sgom pa'i rim pa zhes bya ba viṣanirvahaṇabhāvanākramanāma ka.ta.2421
  1. jāṅgulī, viṣavidyā — 'phags pa dug sel zhes bya ba'i rig sngags āryajāṅgulīnāmavidyā ka.ta.571, 990
  2. = dug gi sman pa jāṅgalikaḥ, viṣavaidyaḥ — viṣavaidyo jāṅgalikaḥ a.ko.1.10.8; jāṅgalaṃ viṣavidyā jāṅgulirjāṅgulī vā tāṃ vettīti jāṅgalikaḥ, jāṅguliko vā a.vi.1.10.8
  3. agadaḥ — nor bu 'od dang ldan pa dang dug gsod pa sman dug sel dang maṇayo'vabhāsātmakāḥ agado viṣaghātakaḥ vi.va.216ka/1.92.

{{#arraymap:dug sel

|; |@@@ | | }}