dul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dul ba
*saṃ.
  1. damaḥ — zhi dang dul ba goms pas śamadamābhyāsena a.ka.211ka/87.14; sems ni mnyam par gzhag phyir dang/ /dul bar bya phyir brtson te bya// samādhānāya cittasya prayatiṣye damāya ca bo.a.25ka/8.39; saṃyamaḥ — 'dod pas dul ba nyams byed khro bas skad cig nyid kyis bzod pa rlag par byed// kāmaḥ karṣati saṃyamaṃ kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.216kha/88.32; khro bas dul ba nyams gyur pa'i// krodhavidhvastasaṃyamāḥ a.ka.264kha/97.3; vinayaḥ — tshig kyal ba spangs pa yin tedul bar smra ba saṃbhinnapralāpāt prativirataḥ khalu punarbhavati…vinayavādī da.bhū.188kha/16; dul ba la rjes su dga' ba vinayānuraktaḥ jā.mā.7ka/7
  2. cāraṇam — dngul chu la dul ba dang thim pa la sogs pa'i mtshan nyid dang pārade'pi cāraṇajāraṇādilakṣaṇaḥ pra.a.99ka/106
  3. = dul ba nyid dāntatā — sems dul ba cittasya dāntatā abhi.a.1.65;

{{#arraymap:dul ba

|; |@@@ | | }}