dung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dung
*saṃ.
  1. śaṅkhaḥ, kambuḥ — chos kyi dung 'bud pa dharmaśaṅkhaprapūraṇam a.sā.121ka/69; dung gi sgra śaṅkhaśabdaḥ vi.va.189kha/1.63; kambuḥ — de min med kyang rig pa'i phyir/ /dung la ser sogs ngo bo bzhin// tannāsato'pi saṃvitteḥ kambupītādirūpavat ta.sa.72kha/676;
  2. nidhiviśeṣaḥ — sgo yi mtha' dang nye ba dag na dung dang pad+ma'i gzugs bris mthong bar byas pa na dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā me.dū.348ka/2.19
  3. nakhanāmagandhadravyaviśeṣaḥ — śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakham a.ko.2.4.130; śaṅkhasāmyāt śaṅkhaḥ a.vi.2.4.130
  4. saṃkhyāviśeṣaḥ mi.ko.20ka
  5. aṣṭasu māṅgalyacihneṣvekam mi.ko.8kha;
  • nā. śaṅkhaḥ
  1. nāgarājā — 'di lta ste/ dga' bo dang nye dga' bo dangdung dangrgya mtsho dang nye ba'i rgya mtsho ste/ de dag dang gzhan yang klu'i rgyal po tadyathā nanda upananda…śaṅkha… sāgara upasāgaraśceti etaiścānyaiśca mahānāgarājānaiḥ ma.mū.103ka/12
  2. cakravartī rājā — dung zhes bya ba'i sa skyong ni/ /'khor los sgyur bar khyod 'gyur te// śaṅkho nāma mahīpālaścakravartī bhaviṣyasi a.ka.157ka/16.28; rgyal po mang pos bkur ba byung bar gyur to// 'khor los sgyur ba'i rgyal po dung 'byung bar 'gyur ro// abhūnmahāsammataḥ, bhaviṣyati śaṅkhaścakravartī ta.pa.81kha/616
  3. ṛṣiḥ — sngon byung ba bA rA Na sI'i grong khyer na drang srong dung dang bris pa zhes bya ba gnyis shig nye bar rten cing gnas so// bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupanisṛtya dvau ṛṣī prativasataḥ śaṅkhaśca likhitaśca vi.va.284kha/1.101.

{{#arraymap:dung

|; |@@@ | | }}