dus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dus
*saṃ.
  1. kālaḥ i. samayaḥ — kye ma bdag ni zhugs gyur nas/ /ji snyed dus ni rab tu 'das// aho bata kiyān kālaḥ prayātaḥ prasthitasya me a.ka.64ka/6.127; nyi ma 'char ba'i dus candrodayakālaḥ vi.pra. 249ka/2.62; samayaḥ — nyin dang mtshan mo'i dus dinaniśisamayam vi.pra.89ka/3.1; dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la zhugs te ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate sa.pu.2ka/1; la.a.56ka/1; adhvā — dge ba'i rtsa ba 'dis bdag cag ma 'ongs pa'i dus na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas su gyur cig anena vayaṃ kuśalamūlena anāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhavema a.sā.445ka/251; velā — sgra ni nye bar dmigs dus su// zhes bya ba la sogs pa smos te śabdopalambhavelāyāmityādi ta.pa.179ka/819; mkha' lding dus ni 'jigs rung 'di/ /lus la the tshom ster byed yin// ghorā garuḍaveleyaṃ dehasandehadāyinī a.ka.310ka/108.152; gdul bar bya ba'i sras rnams la/ /sangs rgyas dus las yol ba med// na tu vaineyavatsānāṃ buddho velāmatikramet a.śa.10kha/9; kṣaṇaḥ — mtshan mo'i dus su klu yis ni/ /myur bar rgyal po'i bu btang ste// nāgastūrṇaṃ kṣapākṣaṇe tatyāja rājatanayam a.ka.128kha/66.40; avasaraḥ — zas kyi dus la bab pa'i tshe saṃprāpte bhojanāvasare a.ka.136kha/67.27 ii. = 'chi ba mṛtyuḥ — dus kyi kha las grol pa yi/ /gzings ni rang gi ngos su phyin// kālavaktrātpravahanaṃ muktaṃ satata(svataṭa)māyayau a.ka.223ka/89.24 iii. = 'chi bdag yamaḥ — dus kyi pho nya kāladūtaḥ bo.pa.65kha/31; dus kyi skyes bu kālapuruṣaḥ kā.vyū.215ka/274
  2. ṛtuḥ i. kālaviśeṣaḥ — dus drug ṛtavaḥ ṣaṭ vi.pra.172kha/1.25; ṛtukaḥ — dus ji lta ba bzhin yathārtukam ma.vyu.6664 ii. = drug ṣaṭ — dus zhes pa drug ṛturiti ṣaṭ vi.pra.177ka/1.32
  3. yugam — 'dir rdzogs ldan la sogs pa dus bzhi atra yugaṃ kṛdyugādikam vi.pra.171kha/1.22; dus ngan pa'i tshe kaliyuge kā.vyū.207ka/265; nyin mo'i lhag ma du ma'i dus mtshungs par/ /blo yis rtog cing kalayan dhiyā divasaśeṣamanekayugopamam a.ka.300kha/108.66
  4. = bzhi yugaḥ, catvāraḥ — dus ni bzhi'o// yuga iti catvāraḥ vi.pra.171kha/1.23
  5. kalpaḥ —dus kyi snyigs ma kalpakaṣāyaḥ bo.bhū.134ka/173; dus mthar dogs pa byed cing kurvan kalpāntaśaṅkām nā.nā.244ka/173
  6. = mtshams velā — spyod tshul gyi dus las mi 'da'o// nācāravelāṃ laṅghayanti jā.mā.69ka/80
  7. truṭiḥ, kālamāne — sūkṣmailāyāṃ truṭiḥ strī syāt kāle'lpe saṃśaye'pi sā a.ko.3.3.37
  8. divasaḥ — de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste/ da ste zhag bdun na 'ong gis yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ, saptame'hani āgacchāmīti a.śa.211ka/194
  9. avasthā — tshig 'di gsum gyis btang snyoms kyi thog ma dang bar dang tha ma'i dus bstan to// ebhistribhiḥ padairupekṣāyā ādimadhyāvasānāvasthā dyotitāḥ tri.bhā.157ka/58; ma.vyu.7588;
  • pā.
  1. adhvā, saṃskṛtadharmaparyāyaḥ — de dag nyid dus gtam gzhi dang/ /nges par 'byung bcas gzhi dang bcas// ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ abhi. ko.2ka/1.7; de dag nyid ni 'dus byas kyi chos rnams so// song ba dang 'gro ba dang 'gro bar 'gyur ba'i phyir ram mi rtag pa nyid kyis za ba'i phyir dus rnams so// ta eva saṃskṛtā gatagacchadgamiṣyadbhāvādadhvānaḥ, adyante'nityatayeti vā abhi.bhā.29ka/26
  2. kālaḥ, dravyapadārthabhedaḥ — rnam pa dgu zhes bya ba ni/ mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o// navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231; sogs pa'i sgras gzhan gyis 'dod pa'i blo dang ldan pa'i dus gang yin pa de gzung ngo// ji skad du/ dus kyis 'byung ba smin par byed/ /dus kyis skyes bu sdud par byed/ /dus kyis gnyid log sad par byed/ /dus ni 'da' bar dka' ba yin// ādiśabdena yo buddhimān kālaḥ parairiṣyate tasya grahaṇam yathoktam—kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ kālaḥsupteṣu jāgarti kālo hi duratikramaḥ ta.pa.192ka/101;

{{#arraymap:dus

|; |@@@ | | }}