gar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gar
# nṛtyam kāntānṛtyavilāsena helāpahṛtacetasām a.ka.72.45; gar dang glu dang rol mo nṛtyagītavāditram abhi.sū.22; narttanam pra.a.36kha/42; narttanā he.ta.7ka/20; nṛttam jā.mā.399/233; nāṭyam vi.pra.145kha/3.88; tāṇḍavam ma.vyu.5045; nartaḥ pad+ma gar gyi dbang phyug gi sgrub thabs padmanarteśvarasādhanam ka.ta.3424
  1. = gar mkhan naṭaḥ, narttakaḥ gar rgyan naṭabhūṣaṇam mi.ko.61ka
  2. = ga ru kva gar bzhud kva gamiṣyati a.śa.104kha/94; kutra kutra me vartata iti pratyavekṣyaṃ tathā manaḥ bo.a.5.41.

{{#arraymap:gar

|; |@@@ | | }}