gces pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gces pa
* vi.
  1. = phangs pa priyaḥ — sudhano nāma putraḥ papraccha taṃ priyaḥ…kasmādasmāniyaṃ tāta bādhate taptavālukā a.ka.60.4; kāmyaḥ — gces pa sbyin pa kāmyadānam mi.ko.44ka
  2. = gtso bo/ mchog jyeṣṭhaḥ — brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47; pradhānam ma.vyu.2523; dhuryaḥ — taiḥ satpuruṣaiḥ…puruṣapuṃgavaiḥ puruṣadhuryaiḥ a.sā.294ka/166; sāraḥ — sarvaṃ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt jā.mā.43/25; gces pa gtong ba muktāsāraḥ ga.vyū.276kha/355;
  • saṃ.
  1. dhur — gces 'dzin pa dhūrdharaḥ abhi.ko.8.42; dhuraḥ — tīvracchandena bodhisattvena bhavitavyam anikṣiptadhureṇa śi.sa.151kha/146; dra. brtson pa
  2. bahumānaḥ — sangs rgyas 'byung ba gces par bstan pa'i phyir buddhotpādabahumānasaṃjananārtham a.śa.57ka/48; dhāma — kṛtsnasya tantrasya gṛhītadhāmnaḥ cikitsitād viprasṛtasya dūram vidagdhavaidyapratipūjitasya kariṣyate yogaśatasya bandhaḥ yo.śa.1
  3. *sāmarthyam — shin tu gces pa mahāsāmarthyam śi.sa.152ka/147; pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan ga.vyū.289ka/368.

{{#arraymap:gces pa

|; |@@@ | | }}