gdab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdab pa
*kri. ('debs pa ityasyāḥ bhavi.)
  1. kṣepsyāmi — zhags pa…/de mi'am ci'i bu mo yid 'phrog ma la gdab bo// pāśaḥ… taṃ manoharāyā kinnaryāḥ kṣepsyāmi vi.va.208kha/1.83
  2. kīlayet — phur bu rnams kyis sa la gdab kīlakaiḥ kīlayet kṣmām vi.pra.107ka/3.27; kuryāt — rin thang mi gdab bo// na mūlyaṃ kuryāt vi.sū.27ka/33; dra. khyim phugs gdab bo// sandhiṃ chindyām a.śa.276kha/253
  3. avakirāmi — ma rig pa yang 'di snyam du bdag gis sa bon rnam par shes pa gdab bo snyam du mi sems so// avidyāyā api naivaṃ bhavati, ‘ahaṃ vijñānabījamavakirāmi’ iti pra.pa. 188kha/247; mudryate — rdo rje 'dis ni gdab pa nyid// vajreṇa mudryate'nena he.ta.6ka/16

{{#arraymap:gdab pa

|; |@@@ | | }}