gdon mi za ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdon mi za ba
*avya. = don mi za bar avaśyam — de ni de las skyes pa 'am/ /de yi ngo bor gdon mi za// tadavaśyaṃ tato jātaṃ tatsvabhāvo'pi vā bhavet pra.vā.121ka/2.70; de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; niyatam — gdon mi za bar yul gzhan du 'pho bar 'gyur ro// niyatamanyadeśaṃ saṃkrāntiṃ kariṣyati a.śa.46kha/40; da ni gdon mi za bar bdag cag don gyi mchog grub par 'gyur ro// niyatamasmākamuttamā yātrāsiddhiḥ jā.mā.80ka/92; asaṃśayam — skyes bu dpa' bo khyod kyi mthus bskyabs pa'i/ /'jig rten gdon mi za bar 'di mi bzod// asaṃśayaṃ na prasahanta ete tvadvīryaguptaṃ naradeva lokam jā.mā.41ka/48; vyaktam — de bas na rgyal po de ni gdon mi za bar grog po 'di'i nang du lhung bar gyur to// tadvyaktamatra śvabhre nipatitena tena rājñā bhavitavyam jā.mā.146kha/170; niścayena — khyod ni gdon mi za bar sngon yang sbyangs pa'i yon tan 'di dag dang ldan par gyur to// niścayena tvaṃ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato'bhūḥ a.sā.340kha/192; āvaśyakam — skad cig ma bcu drug pa ni mthong ba'i lam yin te/ gdon mi za bar yongs su mi nyams pa'i phyir darśanamārgaḥ ṣoḍaśaḥ kṣaṇaḥ, āvaśyakāparihāṇitvāt abhi.sphu.180ka/931; ta.pa.30ka/507; nūnam — de lta yin na gdon mi za bar rang bzhin de las dngos po gzhan yin no zhe na evaṃ sati tasmāt svabhāvād bhāvo nūnamanya iti abhi.sphu.116kha/811; amogham — gdon mi za bar mi choms par sgrib pa thams cad rnam par 'joms pa amoghāpratihatasarvāvaraṇavidhvaṃsanī sa.du.115ka/190; niḥsaṃdigdham— nyes pa cher 'gyur gdon mi za// niḥsandigdhamahādoṣaḥ jā.mā.78ka/90; dra. gdon mi 'tshal ba/

{{#arraymap:gdon mi za ba

|; |@@@ | | }}