glang chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glang chen
= glang po che
  1. hastī — hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089; mātaṅgaḥ — adāntā mattamātaṅgā na kurvantīha tāṃ vyathām karoti yāmavīcyādau muktaścittamataṅgajaḥ bo.a.5.2; gajaḥ bo.a.5.4; ibhaḥ vi.pra.71ka/4.131; bo.a.8.22; kuñjaraḥ a.śa.4ka/3; dantī jā.mā.94/56; dvipaḥ ta.sa.128ka/1099; dviradaḥ jā.mā.422/248; nāgaḥ abhi.bhā.197-1/604; mataṅgajaḥ kā.ā.2.112; vāraṇaḥ a.ka.68.69; karī pra.a.119kha/128
  2. = glang po che chen po mahāgajaḥ — bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ la.a.175kha/137 *3. hastipakaḥ, yantā — yan+ta glang chen kha lo sgyur yantā hastipake sūte a.ko.3.3.59; dra. glang chen bdag po/ glang po che 'chor ba/ glang po che la zhon pa/ glang po pa/

{{#arraymap:glang chen

|; |@@@ | | }}