glang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glang po
= glang/ glang chen/ glang po che
  1. hastī, paśuviśeṣaḥ — yad daśānāṃ prākṛtahastinām… balaṃ tadekasya gandhahastino balam abhi.sphu.269ka/1089; gajaḥ — sarasīṃ gāhate gajaḥ kā.ā.2. 219; ibhaḥ a.ka.67.50; kuñjaraḥ — glang po'i bdag po kuñjarapatiḥ a.ka.55.6; mātaṅgaḥ kā.ā.2.324; dvipaḥ jā.mā.417/245; nāgaḥ jā.mā.207/120; dantī ta.sa.73ka/683; mataṅgajaḥ — muktaścittamataṅgajaḥ bo.a.5.2; kāliṅgakaḥ śrī.ko.173kha
  2. (u.pa.) nāgaḥ, śreṣṭhaḥ — skyes bu glang po puruṣanāgaḥ la.vi.169kha/253; kuñjaraḥ — mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ a.ka.5.17.
  3. nāgaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… nāga ityucyate la.vi.205ka/308
  4. gajaḥ, hastamudrā — tadeva hastatalam ūrdhvaṃ dakṣiṇaṃ vāmatocchra(cchri)tam adhastāt kārayitvā tu gajākāraṃ suyojitam dakṣiṇaṃ madhyamāṅghulyāṃ karākāraṃ tu kārayet etad gajamudraṃ tu nirdiṣṭaṃ saṃsārapāragaiḥ ma.mū.253ka/289.
  5. (nā.) mātaṅgaḥ, pratyekabuddhaḥ — rājagṛhe mahānagare golāṅghulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma la.vi.12kha/13.
  6. = glang po'i kauñjaraḥ — glang pos lus ni btang bar gyur vapustatyāja kauñjaram a.ka.28.35.

{{#arraymap:glang po

|; |@@@ | | }}