gling

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gling
# dvīpaḥ, o pam i. jalaveṣṭitabhūmiḥ — na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; 'dzam bu'i gling jambūdvīpaḥ a.śa.232kha/214 ii. śaraṇasthānam — khyod ni chu bos bdas pa'i gling tvamoghairuhyamānānāṃ dvīpaḥ śa.bu.98; ma.vyu.1749; dvīpatā — gling med pa rnams la gling dvīpatā advīpeṣu śi.sa.157ka/151
  1. = gling ma pulinaḥ, o nam, toyotthitadvīpanāma — nadyuttīrṇaśca bodhisattvaḥ pulinaṃ nirīkṣate sma upaveṣṭukāmaḥ la.vi.133ka/196; dvīpo'striyāmantarīpaṃ yadantarvāriṇastaṭam toyotthitaṃ tatpulinam a.ko.1.12.9.

{{#arraymap:gling

|; |@@@ | | }}