gnam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnam
= nam mkha' ākāśam — 'dam bu'i shog gnyis gnam du bsgrengs te phan tshun brten cing 'dug pa dve naḍakalāpyāvākāśe ucchrite syātām te anyonyaniśrite abhi.sphu.287kha/1133; nabhaḥ — 'od zer rab tu gsal ba yis/ /gnam ni dgod pa ltar byed pa'i/ /ston ka'i zla ba de dang ni// hāsabhūtena nabhasaḥ śaradvikacaraśminā …candramasā saha jā.mā.201kha/234; divam — mtshan mo'i zla ba sprin rum nub pa ni/ /gnam sa'i bye brag mdzes pa med pa bzhin// nimagnacandreva niśā sameghā śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ jā.mā.73kha/85.

{{#arraymap:gnam

|; |@@@ | | }}