gnas byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas byed
= gnas par byed pa
  1. sthitikaraṇam — gnas pa ni gnas pa po las gzhan ma yin pa'i phyir/ gnas par byed na de nyid byas par 'gyur ro// sthiteḥ sthāturavyatirekāt sthitikaraṇe sa eva kṛtaḥ syāt pra.a.71kha/79; dngos po'i gnas par byed pa'i phyir rten yin no zhe na bhāvasya sthitikaraṇādādhāra iti cet pra.a.71kha/80; sthitiḥ —sems gnas par byed pa rnam pa dgus sems nang kho nar 'jog par byed navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati śrā.bhū.75kha/195; sems gnas par byed pa cittasthitiḥ sū.vyā.143kha/22
  2. sthapatikaḥ, kāruviśeṣaḥ — sa gzhi rmo ba dangkhyim la sogs pa'i gnas byed pa bhūmicasakaḥ…gṛhādīnāṃ sthapatikaḥ vi.pra.163kha/3.131
  3. = ma nu sthāpanī, pāṭhā mi.ko.57kha
  4. = ba sha ka vāsakaḥ , vṛkṣaviśeṣaḥ mi.ko.57kha
  5. = ba bla tālam, haritālam mi.ko.61ka
  6. = 'od zer usraḥ, raśmiḥ mi.ko.144ka
  7. tālaḥ, gītakālakriyāmānam mi.ko.30ka;
  1. vasiṣṭhaḥ, ṛṣiḥ — gnas byed dang rus mthun pa'i bram ze mos bcom ldan 'das rgyang nas mthong ste adrākṣīd vasiṣṭhasagotrā brāhmaṇī bhagavantaṃ dūrādeva abhi.sphu.48ka/666
  2. māṭharaḥ, devatā — māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakāḥ a.ko.1.3.31; maṭharasyāpatyaṃ pumān māṭharaḥ manyate vā mana jñāne a.vi.1.3.31.

{{#arraymap:gnas byed

|; |@@@ | | }}