gnas su gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas su gyur pa
vi. āśrayabhūtam—byis pa 'di dag khyad par du/ /snying rje'i gnas su gyur pa na// karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ jā.mā.34kha/40; niketabhūtam — 'jig rten pa rnams kyis bkur sti bya ba'i gnas su ni gyur loke bahumānaniketabhūtaḥ jā.mā.18ka/20; āspadabhūtam—khyim na gnas pabag med pa'i gnas su gyur parig nas pramādāspadabhūtaṃ…gārhasthyamavetya jā.mā.31ka/36; niketasthānam — gang 'dibrten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so// yānīmāni…niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū. 207ka/25; āvasathīkṛtam — yon tan med cingnyes pa 'byung ba'i gnas su gyur pa rnams// guṇairvihīnasya…doṣodayairāvasathīkṛtasya jā.mā.162kha/187; sthānamāpannaḥ — gang zag pa rnams mig gis gang zag blta'o zhes gang zag lta ba ni bdag med pas bdag blta'o zhes bya ba yin pas bdag tu lta ba'i gnas su gyur pa yang yin no// cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikāḥ ‘anātmanā ātmānaṃ paśyāmaḥ’ iti dṛṣṭisthānamāpannā bhavanti abhi.bhā.85kha/1201; dra. phongs pa'i gnas su gyur pa'i phyir// āpadāṃ mūlabhūtatvāt jā.mā.34kha/40; bdag ni yon tan ldan zhes dad pa'i gnas su gyur// śraddheyatāmupagato'smi guṇābhipattau jā.mā.107ka/124.

{{#arraymap:gnas su gyur pa

|; |@@@ | | }}