gnon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnon pa
* kri. (varta., gnan bhavi., mnan bhūta., non vidhau) ākrāmati — khams gsum de dag la bdud sdig can gnon te tasya māraḥ pāpīyāṃstraidhātukamākrāmati sa. pu.108kha/174;
  • saṃ.
  1. ākramaṇam — rdo rje'i gdan gnon pa dang bdud gdul ba dang chos kyi 'khor lo bskor ba dang vajrāsanākramaṇamāradharṣaṇadharmacakrapravartana(m) ma.mū.88ka/1; sa gnon pa bhūmyākramaṇam ma.vyu.6871 (98ka); avakrāntiḥ — yul shin tu ches yangs gnon par gnas pa'i ras yug la sogs pa'i dngos por rtogs (gtogs )pa'i dmar po la sogs par bstan par 'dod pa pṛthutaradeśāvakrāntivyavasthitaśāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247; ākrāntiḥ — gnon pa la'o// ākrāntau vi.sū.33ka/41; vikramaḥ lo.ko.1383; parākramaḥ — dmag chen po'i g.yul gnon pa mahāsenāvyūhaparākramaḥ ma.vyu.3374 (58ka); dra.pha rol gnon pa rnams parākramāḥ jñā.si.38kha/97
  2. stambhanam — dbus su rdo rje rnam bsgoms la/ /chu rnams gnon pa'i mchog yin no// madhye vajraṃ vibhāvitvā vāristambhanamuttamam gu.sa.126kha/78
  3. = gnon pa nyid viṣkambhanatā — de la chos kyi tshogs su sbyor ba gang zhe na/ gang 'di ni don nyung ba dangsgrib pa rnams gnon pa dang tatra katamo dharmasaṃbhārayogaḥ? yeyamalpārthatā…nīvaraṇānāṃ viṣkambhanatā śi.sa.107kha/106;
  1. pātaḥ ma.vyu.8437 (117ka).

{{#arraymap:gnon pa

|; |@@@ | | }}