gnyen 'dun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyen 'dun
bandhuḥ — gantā cedgaccha tūrṇante karṇa yānti purā ravāḥ ārttabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.2.144; bāndhavaḥ — avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ asaṃstutasakhāśca tvamanavaskṛtabāndhavaḥ śa.bu., kā.11; jñātiḥ — athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ tathā vipulavaṃśasya bhinnajñātervibhūtayaḥ a.ka.36.19; svaḥ mi.ko.87kha; kuṭumbaḥ — vicikitsākaukṛtyanidrālasyauddhatyacauraiśca āhriyate sumārgaratnaṃ kuṭumbagahanaṃ praviṣṭasya vi.pra.110kha/1, pṛ.7.

{{#arraymap:gnyen 'dun

|; |@@@ | | }}