gnyid med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyid med
* vi. nirnidraḥ — tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha jīmūtavāhanadhyānanirnidrā samacintayat a.ka.108.75; jāgarūkaḥ — jāgarūko jāgaritā a.ko.3.1.30; dra. gnyid chag pa/ gnyid dang bral ba;
  • saṃ. = lha asvapnaḥ, devaḥ — amarā nirjarā devāstridaśā vibudhāḥ surāḥ… ādityā ṛbhavo'svapnā amartyā amṛtāndhasaḥ a.ko.1.1.8.

{{#arraymap:gnyid med

|; |@@@ | | }}