gnyis

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnyis
* vi.
  1. dvau (dve—klī., strī.) — tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā trīn vā a.sā.448kha/253; dvayaḥ, oyī — 'dir rnam par rtog pa gnyis te atra dvayī kalpanā ta.pa.174kha/807
  2. dvivacanabodhakavibhaktipratyayatvena prayogaḥ — droṇodanasyāpi sutau yuvānau (bu gzhon gnyis) a.ka.22.63; dhārayiṣyāmi pāṇibhyām (lag pa gnyis kyis) ahamālambanaṃ tava a.ka.32.28;
  • saṃ. yugam — vyāghravanitāṃ dadarśa girigahvare…parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm jā.mā.7/3; yugmam — yaśonarendrasya pādamūle ratnapuṣpāñjaliṃ prakṣipya jānuyugmena bhūgatena hastayugmena śirasi gatena brahmarṣibhiḥ sārddha yaśaḥ pādau praṇamya vi.pra.130ka/62; yugalam — īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ bo.pa.5.35.

{{#arraymap:gnyis

|; |@@@ | | }}