goms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
goms pa
* saṃ. = yang dang yang du sbyor ba/ mang du byas pa abhyāsaḥ, punaḥ punaḥ prayogaḥ teṣāṃ sarveṣāṃ guṇajñānānāṃ sambhāraḥ tasyābhyāsaḥ punaḥ punaḥ prayogaḥ abhi.sphu.273ka/1096; bsam gtan goms pa las dhyānābhyāsāt ta.pa.272ka/1012; bhāvanā bhāvanājātibhedata iti bhāvanāḥ abhyāsāḥ ta.pa.162ka/45; paricayaḥ — bodhisattvo'pi… saṃtoṣaparicayād jā.mā.63/37; sātmyam bzod pa la goms pas kṣamāsātmyāt jā.mā.256/149.
  • vi. abhyastaḥ goms pa'i tshul khrims abhyastaṃ śīlam bo.bhū.99kha/127; sātmībhūtaḥ — sātmībhūtakṣamāṇām jā.mā.323/189; paricitaḥ dīrghakālamātmato vā ātmīyato vā saṃstutamabhiniviṣṭaṃ paricitam bo.bhū.31kha/35; ucitaḥ anyādṛśaṃ jātyucitaṃ mṛgāṇām jā.mā.296/172; prahataḥ thog ma med dus goms pa yi anādikālaprahatāḥ śa.bu.123; abhyasyamānaḥ vi.pra.64ka/4. 112; abhyāsī dge ba bcu la goms pa daśakuśalābhyāsī he.ta.14kha/46; ābhyāsikam goms pa la yod pa ni goms pa ste abhyāse bhavamābhyāsikam ta.pa.251kha/976; āmnātam teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṃ manasā'pramāṇaṃ kālaṃ dhārayati bo.bhū.144ka/185.

{{#arraymap:goms pa

|; |@@@ | | }}