goms par byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
goms par byas pa
= goms byas/ goms byas pa/ goms par byas
  • bhū.kā.kṛ. abhyastaḥ — goms par ma byas pa anabhyastam ta.pa.293ka/1048; kṛtāmyāsaḥ ga.si.5.5/4; abhyāsitaḥ — rig ma lhan cig goms byas pas sakṛdabhyāsitā vidyā he.ta.14kha/46; bhāvitaḥ — asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā divyacakṣurabhijñājñānadarśanāya saṃvartate abhi.sphu.303ka/1168; ma.vyu.2321; paribhāvitaḥ — pravivekasukhāmṛtarasaparibhāvitamatiḥ jā.mā.192/111; sātmīkṛtaḥ— sātmīkṛtapāpakarmā jā.mā.228/133; = goms par gyur pa
  • saṃ. abhyāsaḥ lam goms par byas pasmārgābhyāsena abhi.bhā.228kha/766; goms par byas pa'i 'bras bu abhyāsaphalam ma.bhā.19ka/4.19.

{{#arraymap:goms par byas pa

|; |@@@ | | }}